The smart Trick of sidh kunjika That Nobody is Discussing
The smart Trick of sidh kunjika That Nobody is Discussing
Blog Article
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः
देवी माहात्म्यं चामुंडेश्वरी मंगलम्
ऐं-कारी सृष्टि-रूपायै, ह्रींकारी प्रतिपालिका।
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥
न कवचं नार्गला-स्तोत्रं, कीलकं न रहस्यकम्।
If one listens to Siddha Kunjika Strotam with whole devotion, the person will definitely more info practical experience optimistic changes in his/her lifetime.
श्री प्रत्यंगिर अष्टोत्तर शत नामावलि
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ।।
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्
देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः